दृश्य: 0 लेखक: केविन प्रकाशन समय: 2024-06-27 मूल: क्षेत्र
औद्योगिक स्टेनलेस स्टील वेल्डिंग के क्षेत्र में, उच्च गुणवत्ता वेल्ड गुणवत्ता प्राप्त करने के लिए। एक आर्गन आर्क वेल्डिंग (TIG) प्रक्रिया का उपयोग किया जाएगा। यदा प्रक्रिया स्वयमेव वेल्डेड भवति, यथा वेल्डिंग वेगः वर्धते, तदा चापः कर्षितः भविष्यति, तथा च वेगः यथा शीघ्रं भवति तथा प्रवेशः अधिकः स्पष्टः भवति, यः वेल्डिंगगुणवत्तां प्रभावितं करिष्यति
हङ्गाओ द्वारा विकसित विद्युत चुम्बकीय नियंत्रण उपकरण विद्युत चुम्बकीय स्थिरता होती है, चाप को वाम या दक्षिण में न स्विंग नहीं करेगा, और नीचेकटिंग और 'हम्पिंग' के साथ समस्या नहीं होगी। अतः गुणवत्तां सुनिश्चित्य तस्य उत्पादनदक्षतायाः उन्नतिः अभवत्, तथा च २०-३०% सुधारवेगः वास्तविकनिर्माणे सत्यापितः अस्ति विद्युतचुम्बकीयबलस्य परिमाणं भिन्न-वेल्डिंग-प्रवाह-गति-पर्यन्तं अनुकूलतां प्राप्तुं समायोजितुं शक्यते ।
यथा चित्रे 1 दर्शितं, वेल्डस्य अन्तः च अन्तर्गताः समस्याः सन्ति, वेल्डस्य अन्तः बहिश्च 'hump' समस्या अस्ति विशेषतः औद्योगिकवेल्डेडपाइप्स्, स्वच्छतापाइप्स्, यदा अण्डरकटसमस्या सुचारुता न भवति, तदा तत् अवशिष्टं द्रवम् उत्पद्यते, इस्पातपाइपं च जंगं करिष्यति एतत् तनावजङ्गलबिन्दवः अपि उत्पद्यन्ते । अतः औद्योगिकवेल्डेड्-पाइप्-क्षेत्रे उच्च-गुणवत्तायाः वेल्ड्-प्राप्त्यर्थं वेल्डिंग-वेगं न्यूनीकर्तुं वेल्डिंग-गुणवत्तां च सुनिश्चितं कर्तुं आवश्यकम् अस्ति
एतस्याः समस्यायाः समाधानार्थं अस्माकं कम्पनी चाप-वेल्डिंग-चाप-स्टेबलाइजर-विकासं कृतवती, चापः पृष्ठतः वा वाम-दक्षिण-इत्येतयोः न स्विंग् न करिष्यति, अण्डरकट्-'हम्प' इत्यस्य समस्या न दृश्यते (यथा चित्रे २ दर्शितम्) न केवलं उत्पादनदक्षतां सुधरयति अपितु गुणवत्तायाः गारण्टीं ददाति। २०-३०% इत्यस्य गतिवृद्धिः वास्तविक-उत्पादने सत्यापितवती अस्ति । वास्तविक-सञ्चालने, विद्युत्-चुम्बकीय-बलस्य समायोजनं भिन्न-भिन्न-वेल्डिंग-प्रवाह-गति-पर्यन्तं अनुकूलितुं शक्यते ।