दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2022-06-14 मूल: क्षेत्र
——अङ्गाओ टेक् (सेको मशीनरी) युन्फु विनिर्माण केन्द्र का समापन समारोह
२०२२ तमस्य वर्षस्य जूनमासस्य ८ दिनाङ्के प्रातःकाले हङ्गाओ टेक् (सेको मशीनरी) युन्फु-कारखान-भवनस्य आधिकारिक-उद्घाटनस्य कृते सरलं सोलेम्न्-समारोहं च कृतवान्
अनेकाः उद्योगनेतारः भागिनाः च मिलित्वा हङ्गाओ-टेक् (सेको-मशीनरी)-निर्माणकेन्द्रस्य समाप्तिम् अभिनन्दितुं एकत्रिताः आसन् ।
हङ्गाओ टेक् इत्यस्य पूर्ववर्ती सेको मशीनरी अस्ति, यत् 2000 इत्यस्य समीपे स्थापितं, यत् आन्तरिकस्तरीयीकरणस्य तथा ऑनलाइन उज्ज्वल एन्नेलिंग् उपकरणस्य शोधविकासस्य निर्माणं च केन्द्रीकृत्य कृतम् आसीत् उत्पादाः सेवाश्च ग्राहकैः अतीव प्रियाः विश्वसनीयाः च सन्ति।
परन्तु वयं कदापि नवीनतायाः विकासस्य च गतिं न स्थगितवन्तः, कम्पनीयाः दलं, व्यापारः च निरन्तरं वर्धमानः अस्ति । ऑनलाइन बुद्धिमान् उज्ज्वल annealing भट्टी, अन्तः वेल्ड मोती रोलिंग मशीन एवं उच्च-गति-सटीकता स्टेनलेस स्टील औद्योगिक ट्यूब उत्पादन रेखा मैदान में सुप्रसिद्ध हैं। अधुना, . हङ्गाओ टेक् (सेको मशीनरी) एकमात्रः निर्माता अभवत् यः चीनदेशे सम्पूर्णं स्टेनलेस स्टील औद्योगिकपाइप् उत्पादनपङ्क्तयः उत्पादयितुं शक्नोति स्म ।
बाजारविकासस्य अनुपालनाय, उत्पादस्य गुणवत्तायां अधिकं सुधारं कर्तुं, उत्पादनप्रणालीं सुदृढां कर्तुं, तथा च विपण्यं ग्राहकं च उत्तमरीत्या सेवां कुर्वन्तु, हङ्गाओ टेक् (सेको मशीनरी) अधिकसम्पूर्णसमर्थनसुविधाभिः सह नूतनं कारखानं निर्मातुं निश्चयं कृतवान् नवीनः संयंत्रः युन्फु-नगरस्य युन्-मण्डले स्थितः अस्ति, यस्य क्षेत्रं 1352.76 वर्गमीटर्-क्षेत्रस्य क्षेत्रं कवरयति, यत्र अधिकानि सम्पूर्णानि उत्पादन-सुविधानि सन्ति, भविष्ये उच्च-गुणवत्तायाः अभिनव-उद्यमस्य निर्माणस्य योजना च अस्ति
नूतनस्य संयंत्रस्य आधिकारिकनिर्माणस्य अपि अर्थः अस्ति यत् हन्टेक् नूतनस्तरं यावत् पदानि स्थापयितुं प्रवृत्तः अस्ति।
Hangao Tech सदैव विश्वस्तरीय औद्योगिक स्टेनलेस स्टील पाइप निर्माताओं को उन्नत उत्पादन उपकरण एवं उच्च-गुणवत्ता सेवाएं प्रदान करने के लिए प्रतिबद्ध रहेगा। ग्राहकानाम् मूल्यस्य सृजनस्य, कर्मचारिणां कृते चरणस्य निर्माणं, समाजे योगदानं च करणस्य निगमसंस्कृतिः प्रत्येकस्य हेन्केल्-कर्मचारिणः रक्ते प्रविष्टा अस्ति नूतनस्य संयंत्रस्य समाप्तेः, दलस्य विस्तारस्य च सह वयं उपरि अधः च अन्वेषणं कुर्मः, ग्राहकैः सह एकत्र तिष्ठामः, निरन्तरं नवीनतां च कुर्मः, उद्योगप्रक्रियायां सुधारं च कुर्मः!