दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-05-11 मूल: क्षेत्र
वैश्विक औद्योगिक पाइप बाजार दृष्टिकोण पूर्वानुमान
वैश्विक औद्योगिक पाइपलाइन बाजारः आशाजनकः अस्ति तथा च विद्युत् उत्पादनं, पेट्रोकेमिकल, ऑटोमोटिव्, ऊर्जा, औद्योगिकप्रक्रिया च इत्येतयोः मध्ये नूतनावकाशैः पूर्णः अस्ति। २०२८ तमवर्षपर्यन्तं २१.७ अर्ब डॉलरं भविष्यति, २०२३ तः २०२८ पर्यन्तं ३.२% प्रक्षेपितं CAGR भविष्यति इति अपेक्षा अस्ति ।
मुख्यवृद्धिचालकाः नूतनपाइपलाइननिर्माणस्य, वृद्धावस्थायाः पाइपलाइनस्य प्रतिस्थापनस्य, नगरीकरणदरस्य, आधारभूतसंरचनायाः च वृद्धिः अस्ति प्रतिस्पर्धात्मकपाइपलाइनबाजारस्य आकारं प्रभावितं कुर्वन् प्रमुखः कारकः औद्योगिक-नगरपालिका-परियोजनानां वृद्धिः अस्ति । औद्योगिक-अनुप्रयोगेषु वैश्विक-पाइप्-लाइन-बाजार-प्रतियोगितायां महत्त्वपूर्ण-अवकाशानां सृजनं भविष्यति इति अपेक्षा अस्ति यथा अपशिष्ट-जल-उपचारः, रासायनिक-प्रक्रिया, जिला-तापन-पाइप-लाइन, पेय-जल-आपूर्तिः, अग्नि-पाइप-लाइन्, विद्युत्-संयंत्र-निर्माणं च
एशिया-प्रशान्तक्षेत्रे विकासशीलाः देशाः वैश्विकप्रतिस्पर्धात्मकपाइपलाइनबाजारे महतीं वृद्धिं पश्यन्ति। यथा, चीनदेशः पर्यावरणीयस्थितीनां महत्त्वं ददाति तथा च आधारभूतसंरचनायाः आधुनिकीकरणे बहु धनं निवेशितवान् अस्ति। भारतेन अपि स्वस्य पर्यावरणस्य स्वच्छतायै केचन महत्त्वपूर्णाः सोपानानि कृतानि सन्ति। एते कारकाः आगामिषु वर्षेषु प्रतिस्पर्धात्मकपाइपलाइनानां माङ्गं चालयिष्यन्ति।
पाइप मार्केट प्रतियोगिता एक नया तरीका खोलता है।
औद्योगिक पाइप बाजार में उदयमान प्रवृत्तियाँ। उदयमानप्रवृत्तिः येषु उद्योगगतिकतायां प्रत्यक्षप्रभावः भवति, तेषु गुणवत्तायाः प्रौद्योगिक्याः च उन्नतपाइप्सस्य वर्धमानः उपयोगः भवति तथा च पाइपबलस्य स्थायित्वस्य च उपरि वर्धमानं ध्यानं भवति। ताम्र, कंक्रीट, एल्युमिनियम एवं अन्य बाजार खण्डों की तुलना में इस्पात उद्योग की अपेक्षाकृत उच्च वृद्धिशील डॉलर अवसरों को अभिलेखित करेगा। इस्पातस्य पाइपस्य विविध-अनुप्रयोगानाम् आग्रहः वर्धमानः अस्ति, यत्र औद्योगिक-अनुप्रयोगाः यथा अपशिष्ट-जल-उपचारः, सीवरः, पेय-जलं, खननम्, रासायनिक-परिवहनं च सन्ति
अवसरं कथं जब्धं कर्तव्यम् कृपया हङ्गाओ बुद्धिमान् औद्योगिक पाइप मिल विवरणं द्रष्टुं क्लिक् कुर्वन्तु।