दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-07-11 मूल: क्षेत्र
अनेकाः ग्राहकाः, वेल्डिंग-पाइप्-यन्त्राणां क्रयणानन्तरं अल्पकालीन-रक्षणस्य उपेक्षां कुर्वन्ति, येन यन्त्रस्य बाह्यभागे तैलस्य दागः भवति, आंशिक-जङ्गम-यंत्रं च भवति यन्त्रं अधिकं स्थायित्वं प्राप्तुं, क्रयणोत्तरं रखरखावम् अत्यन्तं महत्त्वपूर्णम् अस्ति, उच्चगुणवत्तायुक्तानि उपकरणानि क्रेतुं अतिरिक्तं । अत्र पाइप्-यन्त्राणां वेल्डिंग-कृते केचन अनुरक्षण-युक्तयः सन्ति ।
1.चेक तेल स्तरः: नियमितरूपेण तैलस्य टङ्कस्य उपरि तेलस्तरस्य सूचकस्य जाँचं कुर्वन्तु येन सुनिश्चितं भवति यत् तेलस्तरः निर्दिष्टमूल्यात् न्यूनः नास्ति।
2. फ़िल्टर रखरखाव: मल के साथ रुककर होने पर ठीक तेल फ़िल्टर शीघ्र ही प्रतिस्थापित करें। मोटे तैल-छिद्रकं प्रत्येकं मासत्रये वा रुद्धे वा स्वच्छं कुर्वन्तु।
3. तेल-अतिरिक्त-सावधान्यम् : टङ्कस्य तैलं योजयित्वा जलं, जङ्गम-धातु-लम्बनं, तन्तुः च मिश्रणं न भवति इति तैलं फ़िल्टर-करणेन तैलं छानयन्तु
4. शीतक्षेत्रेषु आरभ्य : शिशिर-अथवा शीत-प्रदेशेषु तैल-पम्पं तैल-तापमानं वर्धयितुं तैल-पम्पं व्यत्ययेन आरभत । एकदा जलीय पंप स्टेशन सुचारुतया संचालितं भवति एकवारं कार्यं आरभत।
5. संचालन प्रक्रियाएँ: केवल अधिकृत कर्मचारियों को हाइड्रोलिक पंप स्टेशन पर नॉब को समायोजित करना चाहिए।
6. शक्ति निगरानी: नियमित रूप से असामान्य उतार-चढ़ाव के लिए विद्युत आपूर्ति वोल्टेज का अवलोकन करें और प्रत्येक तीन मासों को निरीक्षण करें।
पाइप-निर्माण-यन्त्रस्य सम्यक् क्रयण-उत्तर-रक्षणं तस्य कार्यप्रदर्शनस्य दीर्घायुतायाः च कृते महत्त्वपूर्णम् अस्ति । अतः वेल्डिंग पाइप यन्त्रस्य जीवनं विस्तारयितुं सुसंगतं परिपालनं कुञ्जी भवति।