दृश्य: 0 लेखक: केविन प्रकाशन समय: 2024-12-14 मूल: क्षेत्र
स्टेनलेस स्टील इत्यस्य उत्तमं व्यापकं प्रदर्शनं, उत्तमं रूपं च पृष्ठीयलक्षणं भवति, तथा च सर्वेषु जीवनस्य वर्गेषु व्यापकरूपेण उपयोगः भवति । तथा च स्टेनलेस स्टील पाइप्स् अपवादः न भवति। स्टेनलेस स्टील पाइप एक प्रकार का इस्पात है जिसमें खोटकर क्रॉस-सेक्शन सहित, सामान्यतः स्टेनलेस स्टील निर्बाध पाइप तथा वेल्डेड पाइप में विभक्त है। निर्बाधपाइप्स् तथा वेल्डेड् पाइप्स् प्रत्येकं भिन्न-भिन्न-अनुप्रयोग-क्षेत्रेषु लाभाः भवन्ति । पाइप सामग्रीं चयनं कुर्वन् अभियांत्रिकी आवश्यकताः, कार्यप्रदर्शनस्य आवश्यकताः, मूल्यकारकाः च गृहीतव्याः येन निर्धारणं भवति यत् परियोजनाविशेषस्य कृते कोऽपि प्रकारः इस्पातपाइप् अधिकः उपयुक्तः अस्ति
तेषां प्रसंस्करणविधिषु कार्यप्रदर्शने च केचन भेदाः अपि सन्ति, भेदाः निम्नलिखितरूपेण सन्ति-
1. उत्पादनप्रक्रिया भिन्ना अस्ति ।
निर्बाध पाइप: बिलेट से हीटिंग, छिद्रित एवं रोल करके निर्बाध पाइप बनाया जाता है, अतः वेल्डेड जोड़ नहीं हैं। एषा निर्माणपद्धतिः पाइपस्य अन्तः बहिश्च सुचारुरूपेण एकरूपं च पृष्ठानि सुनिश्चितं करोति, अतः उत्तमं द्रवप्रवाहं जंगप्रतिरोधं च प्रदाति
वेल्डेड् पाइप् : वेल्डेड् पाइप् इस्पातस्य थालीं नलिके आकारे लुठयित्वा, ततः कृत्रिमपाइपं वेल्डिंगं कृत्वा निर्मितं भवति । वेल्डेड् पाइप् इत्यस्य दीर्घतायाः दिशि एकं वा अधिकं वा वेल्ड् भवति इति तात्पर्यम् । एते वेल्ड्-जनाः केषुचित् अनुप्रयोगेषु दुर्बलतां प्रवर्तयितुं शक्नुवन्ति येषु अतिरिक्त-जङ्गम-संरक्षणस्य आवश्यकता भवति ।
2. कार्यप्रदर्शन विशेषताएँ 1 .
निर्बाध पाइप: यतोहि वेल्डेड् सन्धिः नास्ति, निर्बाधपाइप्स प्रायः उच्चतापमानस्य, उच्चदाबस्य, संक्षारकवातावरणस्य च उत्तमं प्रदर्शनं भवति ते उच्चशक्तियुक्तानां उच्चरंगप्रतिरोधस्य च आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् कृते उपयुक्ताः सन्ति, यथा तेल-गैस-वितरणम्, रासायनिक-उच्च-दाब-बॉयलर-इत्यादीनि।
वेल्डेड् पाइप् : वेल्डेड् पाइप् इत्यस्य प्रदर्शनं प्रायः वेल्डिङ्गस्य गुणवत्तायाः उपरि निर्भरं भवति । यद्यपि तेषां उपयोगः अनेकेषु अनुप्रयोगेषु कर्तुं शक्यते तथापि वेल्डेड् सन्धिः जंगस्य दुर्बलतायाः च सम्भाव्यः स्रोतः भवितुम् अर्हति । परन्तु समुचित वेल्डिंग तकनीक एवं जंग संरक्षण के साथ इन समस्याओं का जोखिम कम किया जा सकता है।
3. अनुप्रयोगक्षेत्रम् : १.
निर्बाध पाइप : उनके उच्च कार्यप्रदर्शन विशेषताओं के कारण, निर्बाध पाइप का प्रयोग प्रायः अनुप्रयोगों में किया जाता है जिनमें उच्च विश्वसनीयता और सुरक्षा की आवश्यकता होती है, जैसे परमाणु विद्युत संयंत्र, उच्च तापमान एवं दबाव पोताल, एवं रासायनिक उपकरण की आवश्यकता है।
वेल्डेड पाइप: वेल्डेड पाइप कुछ सामान्य अभियांत्रिकी एवं कम दबाव अनुप्रयोगों के लिए उपयुक्त है, जैसे निर्माण संरचना, हाइड्रोलिक संचरण एवं सामान्य पाइपिंग प्रणाली। ते प्रायः अधिकं किफायती भवन्ति।