दृश्य: 0 लेखक: केविन प्रकाशन समय: 2024-11-21 मूल: क्षेत्र
ट्रम्पस्य निर्वाचने वैश्विकव्यापारवातावरणे प्रभावः अभवत्, यत् निःसंदेहं चीनस्य विदेशव्यापार-उद्यमानां कृते प्रमुखं आव्हानं वर्तते। एकः व्यापारसंरक्षणवादकः इति नाम्ना ट्रम्पस्य नीतिप्रस्तावानां प्रत्यक्षप्रभावः सिनो-अमेरिकाव्यापारसम्बन्धेषु भवति, यः क्रमेण चीनस्य विदेशव्यापारं प्रभावितं करोति।
प्रथमं ट्रम्पः उच्चतरशुल्कस्य व्यापारसंरक्षणस्य च वकालतम् करोति। सः चीनीय आयातेषु ४५ प्रतिशतं यावत् शुल्कं आरोपयितुं प्रतिज्ञां कृतवान् यत् यदि निर्वाचितः भवति तर्हि, घरेलु-उद्योगानाम् रक्षणार्थं प्रयत्नरूपेण। एषा नीतिः चीनस्य निर्यातव्यापारे संयुक्तराज्यसंस्थायां प्रमुखप्रभावं जनयितुं शक्नोति, तथा च चीनीयविदेशव्यापारोद्यमाः सतर्काः एव तिष्ठन्तु, अमेरिकीविपण्यस्य गतिशीलतां प्रति ध्यानं ददति, अन्येषां विपणानाम् सक्रियरूपेण अन्वेषणं च कर्तुं शक्नुवन्ति।
द्वितीयं, ट्रम्प-राष्ट्रपतित्वेन चीन-देशस्य निर्यातस्य ८७ प्रतिशतं न्यूनता अभवत् यत् सः ट्रम्प-राष्ट्रपतिः भवितुम् अर्हति । चीनदेशः अमेरिकादेशः च परस्परं निर्भराः अर्थव्यवस्थाः सन्ति, निर्यातः च चीनस्य आर्थिकवृद्धेः महत्त्वपूर्णस्तम्भः अस्ति । परन्तु ट्रम्पः व्यापार-बाधानां वर्धनं व्यापार-प्रवाहस्य न्यूनीकरणं च वकालतम् अकरोत्, येन अमेरिकी-विपण्ये न्यून-अन्त-चीनी-निर्यातस्य भागं न्यूनीकरिष्यते |. तस्मिन् एव काले केचन उद्यमाः उत्पादनं कार्यं च संयुक्तराज्यसंस्थायां प्रत्यागन्तुं शक्नुवन्ति, यत् चीनस्य निर्यात-उन्मुख-अर्थव्यवस्थातः घरेलु-माङ्ग-उन्मुख-अर्थव्यवस्थायाः कृते परिवर्तनस्य प्रचारं करिष्यति, तथा च अधिक-जटिल-आर्थिक-पुनर्गठनस्य सामनां करिष्यति |.
अपि च, ट्रम्पस्य निर्वाचनेन चीनदेशस्य मालवाहनव्यापारं संयुक्तराज्यसंस्थायां अपि प्रभावितं भविष्यति। चीन-अमेरिका-देशयोः मध्ये परिवहनस्य मालस्य परिमाणं विशालं भवति, चीनी-वस्तूनि च अमेरिकी-विपण्ये अत्यन्तं प्रतिस्पर्धात्मकानि सन्ति । एकदा ट्रम्पः उच्चशुल्कं तथा व्यापारसंरक्षणनीतिं च कार्यान्वितं करोति तदा चीनीयनिर्याता महत्त्वपूर्णतया न्यूनीकरिष्यते, येन मालवाहनसंस्थाः यथा शिपिंगकम्पनीः सन्ति।
मध्यम-दीर्घकालीन-प्रभावस्य दृष्ट्या ट्रम्पस्य व्यापार-संरक्षण-नीतिः न केवलं वैश्विक-अर्थव्यवस्थायां प्रतिकूल-प्रभावं जनयति, अपितु वैश्विक-आर्थिक-वृद्धिः न्यूनीभवति, महङ्गानि च वर्धन्ते |. विश्वस्य बृहत्तमा अर्थव्यवस्थारूपेण संयुक्तराज्यसंस्थायां नीतिपरिवर्तनस्य प्रभावः अन्यदेशानां व्यापारशेषेषु प्रभावं करोति, विशेषतः चीनादिअर्थव्यवस्थासु एशियायां। चीन-अमेरिका-देशयोः मध्ये व्यापार-युद्धस्य वर्धित-जोखिमेन वैश्विक-उत्पादन-शृङ्खलानां बाधां जनयितुं वैश्विक-व्यापार-उत्पादन-प्रभावः च भवितुम् अर्हति ।
आर्थिकनीतेः दृष्ट्या ट्रम्पः करकटाहस्य, आधारभूतसंरचनानिर्माणस्य, कठिनतरस्य मौद्रिकनीतिस्य च वकालतम् करोति। तस्य कर-कटाहः आर्थिक-वृद्धिं प्रेरयितुं शक्नोति, परन्तु व्यापार-विषये तस्य संरक्षण-पद्धतिः वैश्विक-व्यापार-व्यवस्थां अस्थिरं कर्तुं शक्नोति । चीनस्य संयुक्तराज्यस्य च सम्बन्धः विश्वस्य महत्त्वपूर्णेषु द्विपक्षीयसम्बन्धेषु अन्यतमः अस्ति । पक्षद्वयस्य सहकार्यं विजय-विजय-परिणामं जनयिष्यति, यदा तु द्वन्द्वः हार-प्रेम-स्थितिः भविष्यति । चीनस्य विरुद्धं ट्रम्पस्य व्यापारप्रस्तावाः, यथा मुद्रा-मैनिपुलेटर्-नामकरणं, चीन-वस्तूनाम् उपरि उच्च-शुल्क-आरोपणं च, चीन-देशस्य अर्थव्यवस्थायां अधोगति-दबावं योजयितुं शक्नुवन्ति |.
पूर्णपरिमाणस्य व्यापारयुद्धस्य सम्भावनायाः विषये चीन-अमेरिका-देशयोः मध्ये पूर्ण-परिमाणस्य व्यापार-युद्धं उद्भवितुं न शक्यते, परन्तु आंशिक-व्यापार-युद्धस्य जोखिमः अवशिष्टः अस्ति ट्रम्पः केषाञ्चन चीनीयवस्तूनाम् उपरि शुल्कं वा अन्यप्रतिबन्धं वा उत्थापयितुं शक्नोति, येन यांत्रिक-विद्युत्-उत्पादाः इत्यादयः उद्योगाः प्रभाविताः भविष्यन्ति तथा च चीनस्य अर्थव्यवस्थायाः उपरि अधः दबावः वर्धते |. इसके अितिरक्त, संयुक्त राज्य अमेरिका द्वारा चीनी यांत्रिक एवं विद्युत उत्पादों पर उच्चतर शुल्क भी युआन पर अवमूल्यन दबाव बढ़ा सकता है, क्योंकि यह चीन के निर्यात और विनिर्माण निवेश को प्रभावित करेगा, जिससे पूंजी आउटफ्लों में बढ़े गए।
सामान्यतया ट्रम्पस्य निर्वाचनेन चीनस्य विदेशव्यापारवातावरणस्य चुनौतीनां च अनिश्चिततां चीनीयविदेशव्यापारउद्यमानां कृते अनिश्चिततां च आनयत्। चीनदेशस्य ट्रम्पस्य नीतीनां कार्यान्वयनस्य विषये निकटतया ध्यानं दातुं, सम्भाव्यव्यापारघर्षणानां निवारणार्थं स्वस्य रणनीतिं समायोजयितुं, नूतना अन्तर्राष्ट्रीयवातावरणस्य अनुकूलतायै स्वस्य आर्थिकसंरचनायाः परिवर्तनस्य उन्नयनस्य च प्रवर्तनं करणीयम्।
(व्यक्तिगत राय)