दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2020-09-27 मूल: क्षेत्र
अन्तिमेषु वर्षेषु, एकप्रकारस्य उच्चगुणवत्तायाः, उच्चसटीकतायाः, न्यूनविकृतिः, उच्चदक्षता, उच्चगतिवेल्डिंग-उपकरणं च, लेजर-वेल्डिंग-यन्त्रं धातु-सामग्री-प्रक्रियाकरणस्य निर्माणस्य च कृते महत्त्वपूर्णं साधनं भवति, तथा च वाहन-निर्माण-अन्य-क्षेत्रेषु अधिक-व्यापकतया उपयुज्यते
अन्तिमेषु वर्षेषु, एकप्रकारस्य उच्चगुणवत्तायाः, उच्चसटीकतायाः, न्यूनविकृतिः, उच्चदक्षता, उच्चगतिवेल्डिंग-उपकरणं च, लेजर-वेल्डिंग-यन्त्रं धातु-सामग्री-प्रक्रियाकरणस्य निर्माणस्य च कृते महत्त्वपूर्णं साधनं भवति, तथा च वाहन-निर्माण-अन्य-क्षेत्रेषु अधिक-व्यापकतया उपयुज्यते लेजर वेल्डिंग धातु सतह पर उच्च तीव्रता लेजर बीम का विकिरण करना है। लेजर-धातुयोः मध्ये अन्तरक्रियायाः माध्यमेन धातुः लेजरं अवशोषयति तथा च तत् तापशक्तिरूपेण परिवर्तयति येन धातुः द्रवति ततः शीतलीकरणं करोति, स्फटिकीकरणं च वेल्डिङ्गं भवति
इयं वेल्डिंग-विधिः न केवलं अत्यन्तं स्वचालितः द्रुतगतिः च अस्ति, अपितु कस्यापि जटिल-आकारस्य वेल्डिंग-कृते अधिक-सुलभः अपि अस्ति । यद्यपि पारम्परिकवेल्डिंग-विधिभिः सह तुलने लेजर-वेल्डिंग-यन्त्रस्य महती अस्ति, तथापि एकसमयः निवेशः अपि विशालः अस्ति, तकनीकी-आवश्यकता अपि अतीव उच्चः अस्ति, चीनस्य उद्योगे अनुप्रयोगः अद्यापि तुल्यकालिकरूपेण सीमितः अस्ति, परन्तु उच्च-उत्पादन-दक्षता तथा च स्वचालित-नियन्त्रणं प्राप्तुं सुलभं च बृहत्-परिमाणस्य उत्पादन-रेखानां कृते अत्यन्तं उपयुक्तं भवति
यतो हि लेजर-पुञ्ज-लेजर-फोकस-स्थानम् लघु अस्ति, शक्ति-घनत्वं उच्चं भवति, किञ्चित् उच्च-गलन-बिन्दुम्, उच्च-शक्ति-मिश्र-सामग्री-सामग्री-वेल्ल्ड् कर्तुं शक्नोति । अपि च, लेजर-वेल्डिङ्गस्य लघु-ताप-प्रभावित-क्षेत्रस्य, सामग्रीनां लघु-विरूपणस्य च कारणात् अनन्तरं प्रसंस्करणस्य आवश्यकता नास्ति उपयोगस्य प्रक्रियायां लेजर-पुञ्जः परिवर्तनस्य दिशां प्राप्तुं, तथा च लेजर-वेल्डिंग-उत्पादन-दक्षतां प्राप्तुं सुलभतया मार्गदर्शनं कर्तुं, ध्यानं दातुं, उच्च-स्थिर-विश्वसनीय-प्रक्रिया-गुणवत्ता, उत्तम-आर्थिक-सामाजिक-लाभः च अस्ति विभिन्नलाभाः अधिकाधिकं उद्यमाः पारम्परिकवेल्डिङ्गस्य स्थाने लेजरवेल्डिंगयन्त्रस्य उपयोगं कर्तुं आरभन्ते ।
लेजर वेल्डिंग लेजर चिह्नन एवं कटाई से भिन्न है। अस्य बृहत्तमं लक्षणं अनुकूलनम् अस्ति । लेजर-चिह्नं तथा लेजर-कटनं च बृहत्-परिमाणस्य, सामूहिक-उत्पादितस्य च उत्पादस्य उत्पादनं कर्तुं शक्नोति, परन्तु वेल्डिङ्गं कठिनं कर्तुं शक्नोति यतोहि प्रत्येकस्य ग्राहकस्य मागः बहु भिद्यते, येन लेजर-वेल्डिङ्गस्य कृते बृहत्-मात्रा-उत्पादनं कठिनं भवति परन्तु अन्तर्जालस्य तथा व्यक्तिगतमाङ्गस्य आगमनेन सह लघुमध्यम-आकारस्य प्रणाली-एकीकरणकर्तारः स्वचालन-कम्पनयः च ज्यामितीय-वृद्धिं दर्शयन्ति, तदनन्तरं लेजर-वेल्डिङ्गस्य अधिकाधिक-अनुप्रयोग-माङ्गं कृत्वा एषा स्थितिः पर्याप्तरूपेण परिवर्तते