दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2022-03-30 मूल: क्षेत्र
Austenitic Stainless Steel ताप उपचार द्वारा सुदृढ नहीं किया जा सकता है, लेकिन यह शीत कार्य विकृति (शीत कार्य कठोरता, विरूपण, विरूपण सुदृढीकरण) द्वारा सुदृढ़ किया जा सकता है। अस्थिर स्टेनलेस स्टील या उत्पादों (वसन्त, बोल्ट आदि) को ठंडा कार्य विकृति द्वारा सुदृढ़ किया जाता है, यह एक बड़ा प्रसंस्करण तनाव है। अस्य तनावस्य अस्तित्वं तनावजङ्गमवातावरणे प्रयुक्ते तनावजङ्गलस्य संवेदनशीलतां वर्धयति, तथा च स्केलस्य लघुपरिमाणं प्रभावितं करोति स्थिरता। तनावस्य न्यूनीकरणाय तनावनिवृत्तिचिकित्सायाः उपयोगः कर्तुं शक्यते । - सामान्यतः, 280 ~ 400 °C यावत् 2h ~ 3h कृते तापितं भवति तथा च ततः वायु-शीतलीकरणं वा शनैः शनैः शीतलं वा भवति । तनाव-राहत-उपचारः न केवलं कार्य-खण्डस्य तनावस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु लम्बनं बहु परिवर्तयित्वा कठोरता, बलं, लोचदार-सीमा च सुधरितुं शक्नोति
सर्वप्रथमं, ऑस्टेनटिक स्टेनलेस स्टील इत्यस्य ठोसविलयनचिकित्सायाः कृते तापनतापमानस्य उचितचयनस्य प्रति ध्यानं दातव्यम्। ऑस्टेनिक स्टेनलेस सोडियमस्य भौतिकमानके ठोसविलयनतापनतापमानस्य निर्दिष्टपरिधिः विस्तृतः भवति । वास्तविकताप-उपचार-उत्पादने, इस्पातस्य विशिष्ट-संरचना, सामग्री, कारकं, उपयोग-वातावरणं, सम्भाव्य-विफलता-प्रपत्रं इत्यादीनि, यथोचितरूपेण इष्टतम-तापन-तापमानं चयनं कुर्वन्तु परन्तु द्रवीकरणकारणात् तापनतापमानं अति उच्चं न भवेत् इति परिचर्या ग्रहीतव्या, यतोहि द्रावणस्य चिकित्सायाः तापनतापमानं अत्यधिकं भवति, येन जालद्वारा परिष्कृतानां पदार्थानां धान्यं भवति धान्यस्य स्थूलीकरणेन केचन अनिष्टाः परिणामाः भवितुम् अर्हन्ति ।
द्वितीयं, ठोस विलयन अवस्था के गुणों पर स्थिरीकरण उपचार के प्रभाव पर ध्यान देना चाहिए। स्थिरीकरणीय-तत्त्वानि समाविष्टानि अस्थिनियुक्त-स्टेनलेस-इस्पातस्य कृते, यांत्रिक-गुणाः यदा समाधान-ताप-उपचारस्य अनन्तरं स्थिरीकरण-उपचारस्य अनन्तरं न्यूनीभवन्ति तदा यांत्रिक-गुणाः न्यूनीभवन्ति बलं, प्लास्टिकता, कठोरता च एषा घटना अस्ति। बलस्य न्यूनतायाः कारणं भवितुम् अर्हति यत् स्थिरीकरणचिकित्सायाः समये, दृढः कार्बाइड-फॉर्मिंग-तत्त्वः टाइटेनियमः अधिक-कार्बनेन सह संयोजितः भवति, यत् Austenite ठोस-विलयने कार्बनस्य सुदृढीकरणं न्यूनीकरोति, तथा च TIC तापनस्य तथा ताप-संरक्षणस्य प्रक्रियायां अपि भविष्यति समुच्चयः वर्धते, यस्य प्रभावः बलस्य उपरि अपि भवति ।
तृतीयम्, स्थिरीकरणचिकित्सायाः तापनतापमानं अत्यधिकं न भवेत्, सामान्यतया ८५०°C तः 930°C मध्ये । ऑस्टेनटिक स्टेनलेस स्टील को बहुविध विलयन उपचार के अधीन नहीं दी जाना चाहिए, क्योंकि बहुविध समाधान तापन का कारण धानी वृद्धि होगी तथा जंक्शन सामग्री के गुणों को प्रतिकूल रूप से प्रभावित होगी। तस्मिन् एव काले प्रसंस्करणकाले प्रदूषणस्य विषये ध्यानं दातव्यम् । एकदा दूषितं कृत्वा प्रदूषणस्य उन्मूलनार्थं उपायाः ग्रहीतव्याः । अन्तरगुरुतनावस्य उत्तमनिराकरणार्थं, तस्य उपयोगः ताप संरक्षण उज्ज्वल एननीलिंग ताप उपचार मशीन विचारणीयः भवति । ग्राहकानाम् प्रसंस्करणदत्तांशस्य अनुसारं प्लस् अथवा माइनस् 1-2 डिग्री सेल्सियस इत्यस्य अन्तः नियन्त्रितम् अस्ति, येन सुनिश्चितं भवति यत् इस्पातस्य पूर्णतया तापनं कर्तुं शक्यते, धान्यं पूर्णतया द्रवितुं शक्यते, उत्तमं धातुलेखकसंरचना च प्राप्तुं शक्यते हङ्गाओ टेक् (सेको मशीनरी), . तापसंरक्षणक्षेत्रे प्रत्येकस्य बिन्दुस्य तापमानान्तरस्य