दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2022-08-30 मूल: क्षेत्र
* उज्ज्वल एनीलिंग परिभाषा
उज्ज्वल-एनेलिंग् (BA) इत्यस्य अर्थः अस्ति यत् स्टेनलेस स्टील-सामग्री अक्रिय-वायु-साधारण-हाइड्रोजनस्य न्यूनीकरण-वातावरणे स्टेनलेस-स्टील-सामग्री तापिता भवति द्रुतगतिना तथा द्रुतशीतलीकरणानन्तरं स्टेनलेस-इस्पातस्य बाह्यपृष्ठे रक्षात्मकस्तरः भवति, यस्य मुक्तवायुवातावरणे कोऽपि प्रतिबिम्बः नास्ति एषा स्तरः संक्षारक-आक्रमणस्य प्रतिरोधं करोति । सामान्यतया पदार्थस्य पृष्ठभागः स्निग्धतरः, उज्ज्वलतरः च भवति ।
* उज्ज्वल एन्नेल्ड स्टील पाइप .
उज्ज्वल-एनिलिंग्-पश्चात् इस्पात-पाइपस्य प्रक्रिया भवति । अस्मिन् क्रमे इस्पातपाइपस्य गुणवत्तायाः कृते केचन कारकाः अतीव महत्त्वपूर्णाः सन्ति । यदि उज्ज्वल-एनेलिंग-प्रक्रिया अनुचिता भवति तर्हि सा क्रैक-रूप्यकाणि करिष्यति, यत् जंगं कर्तुं शक्नोति । लचीला पाइप प्रायः उज्ज्वल-एनील्ड-स्थितौ भवति ।
* उज्ज्वल एनीलिंग से पूर्व तैयारी
नलिकेः पृष्ठभागः स्वच्छः अन्येभ्यः विदेशीयवस्तूनि मुक्तः च भवेत्, नलिकेपृष्ठे यत्किमपि सामग्री अवशिष्टा अस्ति तत् प्रसंस्करणकाले क्षतिं जनयिष्यति
अतः, ग्राहकस्य विस्तृतानि आवश्यकतानि अवगन्तुं अनन्तरं, यदि ग्राहकः उच्चमूल्यक-उपयोगित-औद्योगिक-पाइप्-उत्पादनं कर्तुम् इच्छति, तर्हि वयं सामान्यतया उज्ज्वल-एनीलिंग्-करणात् पूर्वं सफाई-प्रक्रियाम् योजयितुं अनुशंसयामः |. इस्पातस्य पाइपः उष्णजलेन मल-तैल-कथनेन स्वच्छः भवति, ततः ताप-उपचारार्थं भट्टी-शरीरे शीघ्रं वायु-शुष्कीकरणं करोति, उज्ज्वल-प्रभावः च श्रेष्ठः भविष्यति
* रक्षात्मक वातावरण 1 .
एन्नीलिंग् वातावरणं आक्सीजन-रहितं भवेत्, शून्य-स्थितिः भवति । रक्षात्मकः वायुः प्रायः शुष्कजलवायुः अथवा आर्गनः उज्ज्वलतरप्रभावाय भवति ।
* एनीलिंग तापमान .
विभिन्न स्टेनलेस स्टील ग्रेड के अनुसार एननीलिंग तापमान निर्धारित किया जाना चाहिए। सामान्यतः, ऑस्टेनटिक इस्पातस्य एन्नीलिंग तापमानं न्यूनातिन्यूनं १०४० डिग्री भवति, तथा च सिक्तसमयः महत्त्वपूर्णः नास्ति । उज्ज्वलतरस्य स्वरूपस्य कृते अधिकं तापमानं आवश्यकम् अस्ति । यथासम्भवं शीघ्रं तापयन्तु, मन्दतापः आक्सीकरणस्य कारणं भविष्यति ।
केषाञ्चन नौकायानानां स्टेनलेस-इस्पातानां कृते न्यून-एनील-तापमानस्य आवश्यकता भवति, यथा TP439, यत् प्रभावीरूपेण उज्ज्वलं एन्नीअल् कर्तुं न शक्यते, तथा च जल-शोषणं आक्साइड्-स्केल-निर्माणं करिष्यति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
उज्ज्वल-एनेल्-करणस्य अनन्तरं आकारस्य, ऋजु-करणस्य च अन्तिम-पदं प्रविशतु, स्टेनलेस-स्टील-नलिकेः पृष्ठं उज्ज्वल-रूपं प्रस्तुतं करोति, उज्ज्वल-एन्नील्-युक्त-नलिका च अचारस्य आवश्यकता नास्ति
* उज्ज्वल एन्नेलिंग के उद्देश्य एवं लाभ:
1) कार्यकठोरिंग को समाप्त करकर संतोषजनक धातुविज्ञान संरचना प्राप्त करें।
2) उज्ज्वल, अ-आक्सीकरण एवं जंग-प्रतिरोधी पृष्ठ प्राप्त करें।
३) उज्ज्वलः उपचारः रोलिंग् पृष्ठं सुचारुरूपेण स्थापयति, तथा च उपचारोत्तरं विना उज्ज्वलपृष्ठं प्राप्तुं शक्यते ।
उज्ज्वलानि द्रावणभट्टीः प्रायः द्विधा विभक्ताः भवन्ति । एकं जाल-प्रकारस्य मफल-भट्टी अस्ति, अपरं च एक-नली-अनलाईन-एनीलिंग्-उपकरणम् अस्ति । सामान्यतया, जाल-प्रकारस्य मफल-भट्टी उच्च-दक्षता-सहितं बहु-मात्रायां इस्पात-पाइप्स्-प्रक्रिया कर्तुं शक्नोति । परन्तु मफलभट्टीयाः दोषाः अपि स्पष्टाः सन्ति। भट्टी-शरीरस्य विशाल-अन्तःकरणस्य कारणात् पूर्व-तापनस्य समयः अतीव दीर्घः भवितुम् आवश्यकः अस्ति, अतः ऊर्जा-उपभोगः अपि विशालः भवति । अपि च, दुर्बल-सीलिंग्-कारणात्, एतत् रक्षात्मक-वायुस्य बृहत्-मात्रायाः अपि उपयोगं करिष्यति, परन्तु उज्ज्वल-प्रभावः असन्तोषजनकः अस्ति । उपर्युक्तानि दोषाणि ऑनलाइन एकल-ट्यूब निरन्तर उज्ज्वल Annealing भट्टी न सन्ति। अतः, निर्मातृणां कृते एषः उत्तमः विकल्पः भविष्यति ये उच्चमूल्य-वर्धितानि इस्पात-पाइप्-उत्पादनं कर्तुम् इच्छन्ति वा उच्च-स्तरीय-इस्पात-पाइप-बाजारे प्रविष्टुं इच्छन्ति वा। हङ्गाओ टेक् (सेको मशीनरी) इत्यस्य अपि द्वौ भिन्नौ मॉडलौ सन्ति यत् ते चयनार्थं सन्ति । झीजिन प्रकारः अधिक ऊर्जा-बचत एवं पर्यावरणीय रूप से मैत्रीपूर्ण है, और तापीय इन्सुलेशन प्रकार एक अच्छा प्रकाश प्रभाव प्राप्त कर सकते हैं।