दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-06-13 मूल: क्षेत्र
यथा यथा औद्योगिक-अनुप्रयोगाः विकसिताः, अधिक-जटिलाः च अभवन्, तथा तथा तेषां सेवां कुर्वन्ति पाइपिंग-उत्पादाः, प्रणाल्याः च गतिं स्थापयितुं प्रवृत्ताः सन्ति ।
यद्यपि अनेकानि पाइपलाइननिर्माणपद्धतयः सन्ति तथापि उद्योगे सर्वाधिकं प्रमुखं चर्चा प्रतिरोधस्य वेल्डेड (ERW) तथा निर्बाध (SMLS) इस्पातस्य पाइप्स् इत्यस्य तुलना अस्ति अतः कः श्रेष्ठः ?
निर्बाध स्टेनलेस स्टील पाइप तथा वेल्डेड पाइप इत्येतयोः मध्ये सर्वाधिकं लोकप्रियपदेषु अन्तरं वेल्ड् विना भेदः अस्ति, तथापि, एतत् मूलतः उत्पादनप्रक्रियायां भेदः अस्ति उत्पादनप्रक्रियायां एषः एव अन्तरः तेभ्यः तेषां कार्यप्रदर्शनं प्रयोजनं च ददाति ।
निर्बाध इस्पातपाइपं एकपत्रं धातुः निर्मितं भवति, इस्पातस्य पाइपस्य पृष्ठभागः संयोजनस्य लेशं विना, निर्बाध इस्पातपाइप् इति उच्यते । उत्पादनपद्धतेः अनुसारं, उष्णं लुण्ठितं पाइप्, शीतं लुण्ठितं पाइप्, शीतं पुल-पाइप्, एक्सट्राइजन-पाइप्, पाइप-पाइप् च निर्विघ्नतया विभक्ताः सन्ति
निर्बाधः पाइपिङ्गः इस्पातस्य ठोसबेलककुञ्जीरूपेण आरभ्यते यत् बिलेट् इति उच्यते । अद्यापि उष्णं भवति स्म, बिलेटः केन्द्रद्वारा छेदितं मण्डलीं प्रयुङ्क्ते । अग्रिमः सोपानः अस्ति यत् खोखले बिलेट् रोल कृत्वा तानयितुं भवति । बिलेटाः समीचीनतया लुण्ठिताः भवन्ति, ग्राहकव्यवस्थायां निर्दिष्टं दीर्घं, व्यास-भित्ति-मोटत्वं यावत् प्रसारिताः भवन्ति ।
वेल्डेड् पाइप् इत्यस्य मूलस्थितिः दीर्घा, कुण्डलित इस्पातपट्टिका अस्ति । इष्टदीर्घतां विस्तारं च कृत्वा सपाटं आयताकारं इस्पातपत्रं निर्माति । पत्रस्य विस्तारः पाइपस्य बाह्यपरिधिः भविष्यति, अस्य मूल्यं च तस्य अन्तिमबाह्यव्यासस्य गणनाय कर्तुं शक्यते । आयताकारपत्रं रोलिंग-एककेन गच्छति येन दीर्घतराः पार्श्वाः परस्परं नत्वा सिलिण्डरं निर्मातुं शक्नुवन्ति । ERW कालस्य मध्ये उच्च-आवृत्ति-प्रवाहाः किनारयोः मध्ये प्रसारिताः भवन्ति, येन ते एकत्र द्रवयन्ति, फ्यूजं च कुर्वन्ति ।
वेल्डेड् पाइपः स्वभावतः दुर्बलः इति मन्यते यतः तस्मिन् एकं वेल्ड् अन्तर्भवति । निर्बाध-नलिकेषु अस्य स्पष्टस्य संरचनात्मक-दोषस्य अभावः अस्ति अतः अतः सुरक्षिताः इति मन्यन्ते । यद्यपि वेल्डेड् पाइप् इत्यस्मिन् सन्धिः अन्तर्भवति तथापि एषा उत्पादनपद्धतिः वेल्डेड् पाइप् इत्यस्य सहिष्णुतां ग्राहकस्य आवश्यकतां न अतिक्रमयति तथा च स्थूलता एकरूपा भवति यद्यपि निर्बाधपाइपस्य स्पष्टलाभाः सन्ति, तथापि निर्बाधपाइपस्य आलोचना अस्ति यत् रोलिंग्, स्ट्रेचिंग् प्रक्रियाः च असङ्गतमोटाईम् उत्पादयन्ति
तेल, गैस, विद्युत् उत्पादनं, औषध-उद्योगाः च, अनेके उच्च-दबावः, उच्च-तापमान-प्रयोगाः च निर्विघ्न-पाइपिङ्ग-आवश्यकता-प्रयोजनम् अस्ति वेल्डिंग पाइप्स सामान्यतः उतने के लिए सस्ती होते हैं और बढ़ाया जाता है और व्यापक रूप से उपयोग किया जाता है जब तक कि तापमान, दबाव और अन्य सेवा चर प्रयोज्य मानकों में निर्दिष्ट मापदण्डों को अतिक्रमित नहीं करते हैं।
तथा च संरचनात्मक-अनुप्रयोगेषु ERW तथा निर्बाध-इस्पात-पाइप्-मध्ये कार्यप्रदर्शने कोऽपि अन्तरः नास्ति । यद्यपि तौ विनिमययोग्यौ स्तः, तथापि सस्ती वेल्डेड् पाइप् समानरूपेण प्रभावी भवति तदा निर्बाधपाइप् निर्दिष्टुं कोऽपि अर्थः नास्ति ।