दृश्य: 643 लेखक: IRIS प्रकाशन समय: 2024-11-20 उत्पत्ति: हङ्गाओ(सेको) २.
मुख्यकारणानि किमर्थं . बृहत्-व्यास-इस्पात-पाइप्स-मध्ये ताप-उपचारस्य आवश्यकता वर्तते, यत्र शक्ति-कठोरता-वर्धनं, धारण-प्रतिरोधः, जंग-प्रतिरोधः च सुधारः भवति, आन्तरिक-तनावस्य उन्मूलनं, यांत्रिक-गुणाः, प्रक्रिया-क्षमतायाः च सुधारः इत्यादयः सन्ति Next, Hangao tech (Seko) भवन्तं बृहत्-व्याप्त-मापक-इस्पात-पाइप्स-प्रदर्शनस्य महत्त्वं प्रति भवन्तं नयति
(1) शक्ति एवं कठोरता में सुधार करें
ताप-उपचारः एकः प्रौद्योगिकी अस्ति, या इस्पात-पाइप्-इत्यस्य आन्तरिक-संरचनां परिवर्तयितुं शक्नोति तथा च तापन-इन्सुलेशन-शीतलन-प्रक्रियाभिः धातु-सामग्रीणां आन्तरिक-संरचनायां सुधारं कर्तुं शक्नोति इदं पाइपसामग्रीरूपेण औस्टेनाइट्, मार्टेन्सेट्, बेनाइट् इत्यादीनां रूपं निर्मातुं शक्नोति, येन तस्य यांत्रिकगुणाः, यथा इस्पातनलिकानां बलं, कठोरता, कठिनता, श्रान्तता च बलं, यथा इस्पातस्य पाइपस्य बलं, कठोरता, श्रान्तता च बलं भवति
उदाहरणार्थं, शमनप्रक्रिया इस्पातस्य पाइपं गम्भीरतापमानस्य उपरि तापयति ततः द्रुतगत्या तत् शीतलं करोति यत् अन्तः कठिनं च भंगुरं च मार्टेन्साइट् संरचनां निर्माति, यत् इस्पातपाइपस्य बलं कठोरता च महत्त्वपूर्णतया सुधरयति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . यह पाइपलाइन स्थिर प्रदर्शन बनाए रखते हुए और अपने सेवा जीवन का विस्तार करता है जब यह उच्च तापमान, उच्च दबाव एवं संक्षारक वातावरण को सहन करता है।
(2) धारण प्रतिरोध एवं जंग प्रतिरोध को सुधारित करें
द्रव-माध्यमानां, विशेषतः ज्वलनशील-विस्फोटक-विषाक्त-हानिकारक-पदार्थानाम् परिवहनकाले पाइप-लाइन-सुरक्षा महत्त्वपूर्णा भवति पाइपलाइन प्रणाल्याः कार्यप्रक्रियायाः कालखण्डे तस्य कार्यक्षमता सामग्रीयाः तापवाहकता, तापविस्तारः अन्यगुणैः च सह निकटतया सम्बद्धा भवति ताप-उपचार-प्रौद्योगिक्याः माध्यमेन, एतेषां गुणानाम् अनुकूलनं कर्तुं शक्यते, येन पाइपलाइन-प्रणाली कार्यस्य समये तापमान-परिवर्तन-वातावरणे अधिकतया अनुकूलतां प्राप्तुं शक्नोति, प्रणाल्याः उपरि ताप-तनावस्य प्रभावं न्यूनीकर्तुं शक्नोति, येन पाइपलाइन-प्रणाल्याः संचरण-दक्षतायाः समग्र-प्रदर्शनस्य च सुधारः भवति ताप-उपचारस्य माध्यमेन, पाइप-सामग्रीयां अवशिष्ट-तनावं निराकर्तुं शक्यते, येन विरूपणस्य, क्रैकिंगस्य च जोखिमः न्यूनीकरोति । इसके अितिरक्त, ताप उपचार सामग्री के जंग प्रतिरोध को भी सुधर कर सकता है और बाहरी पर्यावरण कटाव के प्रति पाइपलाइन की प्रतिरोध को बढ़ाती है, जिससे पाइपलाइन प्रणाली की सुरक्षित संचालन सुनिश्चित कर सकता है।
इसके अितिरक्त, ताप उपचार इस्पात पाइप सतह के संगठनात्मक संरचना को बदल सकते हैं और उच्च कठोरता और उच्च धारण प्रतिरोध के साथ एक सतह परत का निर्माण कर सकता है, जिससे इस्पात पाइप के धारण प्रतिरोध एवं जंग प्रतिरोध को सुधरा कर सकता है। उदाहरणार्थं, पृष्ठीय-शमन-करण-प्रवर्तन-तापनस्य अथवा ज्वालायाः उपयोगेन द्रुतगत्या तापं कृत्वा इस्पात-पाइपस्य पृष्ठभागं शांतं कृत्वा उच्च-कठोरता-पृष्ठ-स्तरं निर्माति कार्बुराइजिंग एवं नाइट्रिंग उपचार कार्बन या नाइट्रोजन को उच्च तापमान पर इस्पात पाइप के पृष्ठ में घुसपैठ बनाते हैं, जिससे कठिन कार्बुराइज्ड परत बनाते हैं। या नाइट्राइड वाले परत धारण प्रतिरोध एवं जंग प्रतिरोध .
(3) आन्तरिक तनाव को समाप्त करें
निर्माण-प्रक्रिया-प्रक्रियासु इस्पात-पाइप्स् आन्तरिक-तनावाः उत्पद्यन्ते, येन उपयोगस्य समये इस्पात-पाइप्-इत्यस्य विकृतिः, क्रैकिंग् वा विफलता वा भवितुम् अर्हति ताप-उपचारः एतान् आन्तरिक-तनावान् प्रभावीरूपेण निराकर्तुं वा न्यूनीकर्तुं वा शक्नोति तथा च इस्पात-पाइप्-आकारस्य सटीकता-सटीकतां निर्वाहयितुं शक्नोति । यथा, एन्नेलिंग् प्रक्रिया एकं निश्चितं तापमानं तापयित्वा ततः शनैः शनैः शीतलीकरणं कृत्वा आन्तरिकं तनावं मुञ्चति, येन संरचना वर्दी तथा कार्यप्रदर्शनस्य स्थिरं भवति
(4) यांत्रिक गुणों एवं प्रक्रिया क्षमता में सुधार
ताप-उपचारः इस्पात-पाइप्-इत्यस्य प्लास्टिसिटी, कठोरता, प्रभाव-गुणान् च सुधरितुं शक्नोति, येन तेषां उच्च-भारस्य प्रभावस्य च अधीनतां प्राप्य तेषां भङ्गस्य सम्भावना न्यूना भवति, तथा च तेषां सेवा-जीवनस्य विस्तारः भवति इसके अितिरक्त, ताप-उपचारित इस्पात पाइपों को बेहतर प्रक्रिया क्षमता होती है और कटाने, वेल्ड और फॉर्म को सुगम होती है, प्रसंस्करण कठिनाई एवं लागत को कम करता है। यथा, उपचाराः धान्यानि परिष्कृत्य, यांत्रिकगुणं सुधारयितुम्, अग्रिमपदस्य सज्जतां कर्तुं च शक्नुवन्ति ।
सारांशतः, पाइपेषु भौतिकगुणानां उन्नयनार्थं, सुरक्षावर्धनार्थं, पाइपिंग-प्रणाल्याः कार्यक्षमतायाः प्रचारार्थं च ताप-उपचारस्य आवश्यकता भवति । एषा प्रक्रिया विभिन्नजटिलवातावरणेषु पाइपलाइनानां स्थिरसञ्चालनं सुनिश्चितं करोति, उत्पादनं जीवनसुरक्षां च सुनिश्चितं करोति, तथा च पाइपलाइनप्रणाल्याः संचरणदक्षतां समग्रप्रदर्शनं च सुधरयति।