दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2021-12-28 मूल: क्षेत्र
स्टेनलेस स्टील इत्यस्य इस्पातसंरचनायाः अनुसारं चतुर्षु वर्गेषु विभक्तुं शक्यते, यथा, औस्टेनिक-स्टेनलेस स्टील, फेरिटिक स्टेनलेस स्टैन्लेस स्टैन्लेस स्टेनलेस स्टेनलेस स्टील, तथा च सुगन्धित-फैरिटिक-फैरिटिक-डुप्लेक्स स्टेनलेस स्टील निम्नलिखित मुख्यतः ऑस्टेनटिक स्टेनलेस स्टील तथा द्विपक्षीय स्टेनलेस स्टील के वेल्डिंग विशेषताओं का विश्लेषण किया जाता है।
(1) ढालन स्टेनलेस स्टील के वेल्डिंग
अन्येषां स्टेनलेस-इस्पातानाम् अपेक्षया सुस्थिर-स्टेनलेस-इस्पातस्य वेल्ड-करणं सुकरं भवति । कस्मिन् अपि तापमाने कोऽपि चरणपरिवर्तनं न भवति, तथा च जलवायु-अङ्कुरने संवेदनशीलं न भवति । ऑस्टेनटिक स्टेनलेस स्टील सन्धिषु वेल्डेड् राज्ये अपि उत्तमं प्लास्टिकता, कठोरता च भवति । वेल्डिंग के मुख्य समस्याएं हैं: वेल्डिंग गर्म क्रैकिंग, obrtillment, intergranular जंग एवं तनाव जंग। इसके अितिरक्त, दुर्बल ताप चालकता के कारण, बड़े रेखीय विस्तार गुणांक, बड़े वेल्डिंग तनाव और विरूपण। वेल्डिंग करणसमये वेल्डिंग तापनिवेशः यथासम्भवं लघुः भवेत्, तथा च पूर्वतापः कर्तव्यः, अन्तरस्तरीयतापमानं च न्यूनीकर्तव्यम् अन्तरस्तरीयतापमानं 60°C तः अधः नियन्त्रितं भवेत्, वेल्ड् सन्धिः च स्तब्धः कर्तव्यः । तापनिवेशस्य न्यूनीकरणाय वेल्डिंगवेगः अत्यधिकं न वर्धितः, अपितु वेल्डिंग-प्रवाहस्य न्यूनीकरणाय अनुकूलः कर्तव्यः ।
(2) ढालक-फेरिटिक-फेरिटिक-द्वि-चरणीय स्टेनलेस स्टील का वेल्डिंग
ऑस्टेनटिक-फैरिटिक-फेरिटिक द्विदिशा स्टेनलेस स्टील एक द्वैध स्टेनलेस स्टील है, औस्टेनाइट्, फेराइट् च युक्तः स्टेनलेस स्टीलः अस्ति । अस्मिन् ऑस्टेनटिक इस्पातस्य, फेरिटिक इस्पातस्य च लाभाः संयोजिताः सन्ति, अतः अस्य उच्चबलस्य, उत्तमस्य जंगप्रतिरोधस्य, सुलभं वेल्डिङ्गस्य च लक्षणं भवति वर्तमान में, मुख्यतः द्वैध स्टेनलेस स्टील के तीन प्रकार हैं: CR18, CR21, तथा CR25। इस्पातस्य वेल्डिङ्गस्य अस्य प्रकारस्य मुख्यलक्षणाः सन्ति: ऑस्टेनटिक स्टेनलेस स्टील इत्यस्य तुलने अस्य तापप्रवृत्तिः न्यूना भवति; शुद्ध-नौकायान-स्टेनलेस-इस्पातस्य तुलने, वेल्डिङ्ग-पश्चात् तस्य कठबन्धनस्य न्यून-प्रवृत्तिः, वेल्डिंग-ताप-प्रभावित-क्षेत्रे च नौकायानस्य डिग्री अपि न्यूना भवति, अतः वेल्डेबिलिटी श्रेष्ठा अस्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
एतादृशस्य इस्पातस्य उत्तमवेल्डिंग-प्रदर्शनस्य कारणात् वेल्डिङ्ग-काले पूर्वतापनं उत्तर-तापनं च आवश्यकं नास्ति । कृशप्लेटाः टिग्-सहितं वेल्डेड् कर्तव्याः, मध्यम-घन-प्लेटाः विद्युत-चाप-वेल्डिंग-सहितं वेल्डिङ्गं कर्तुं शक्यन्ते । आधार धातु या ऑस्टेनिकिक इलेक्ट्रोड के साथ समान रचना के साथ विशेष विद्युत धारक के साथ कम कार्बन सामग्री के साथ ऐसे विद्युत विद्युत धारा का चयन किया जाना चाहिए कि विद्युत धारा चाप वेल्डिंग के लिए। CR25 द्वय-चरण-इस्पातस्य कृते निकेल-आधारित-मिश्रधातु-विद्युत्-कोशानां उपयोगः अपि कर्तुं शक्यते ।
द्वैध-चरण-इस्पातेषु नौकायानस्य बृहत्-प्रमाणस्य अस्तित्वस्य कारणतः, नौकायान-इस्पातस्य निहित-अङ्कुर-प्रवृत्तिः, यथा 475°C, σ चरण-प्रक्षेपण-प्रकोपः, स्थूल-कणिकाः च, अद्यापि विद्यन्ते, यदा वयं किञ्चित्पर्यन्तं ध्यान-पर्यन्तं ध्यान-प्रभावस्य औसतीय-प्रभावस्य श्रवण-प्रभावस्य कारणेन सन्ति यदा द्वैधस्य स्टेनलेस स्टीलः वेल्डिंग स्टेनलेस स्टीलः कोऽपि वा न्यूनः Ni वा न भवति तदा एक-चरणीय-फेराइट्, धान्यस्य च प्रवृत्तिः भवति, ताप-प्रभावित-क्षेत्रे धान्यस्य मोटीकरणस्य च प्रवृत्तिः भवति अस्मिन् समये वेल्डिंग-ताप-निवेशस्य नियन्त्रणार्थं ध्यानं दातव्यं, तथा च न्यून-धारा, उच्च-वेल्डिंग-वेगस्य, संकीर्ण-पास-वेल्डिङ्गस्य च उपयोगं कर्तुं प्रयतध्वम् तथा च ताप-प्रभावित-क्षेत्रे धान्य-कॉर्सेन्-एक-चरणीय-फेराइट-निवारणाय बहु-पास-वेल्डिंग-वेल्डिंग-करणेन स्तरानाम् मध्ये तापमानं बहु उच्चं न भवेत्, शीत-पश्चात् अग्रिम-गति-वेल्डिंग्-करणं च सर्वोत्तमम्
उपर्युक्त दोनों ही प्रकार हैं जो वेल्ड करने के लिए सुकर होते हैं। तथापि, दुर्बलवेल्डेबिलिटीयुक्तानि स्टेनलेस इस्पातप्रकाराः अपि सन्ति, यथा फेराइट् । अस्मिन् समये, वयं भवन्तं अनुशंसयामः यत् भवान् अस्माकं पेटन्ट-कृत-वेल्डिंग-सहायक-उपकरणस्य विषये विचारं कर्तुं अनुशंसयामः-विद्युत चुम्बकीय नियंत्रण चाप स्थिरीकरण उपकरण. हङ्गाओ टेक् (सेको मशीनरी) विगत 20 वर्षेषु वेल्डेड् पाइप् विनिर्माण उपकरण उद्योगे अनुभवस्य आँकडानां च सारांशं दत्तवान्, येन वेल्डिंग गतिः सुधरिता अस्ति, तथापि वेल्ड् इत्यस्य गुणवत्तायाः अपि ध्यानं ग्रहीतुं शक्नोति। वेल्डस्य गुणवत्तायाः गारण्टी भवति, यदा वेल्डेड् पाइप् प्रसंस्करणार्थं अग्रिमप्रक्रियायां प्रविशति तदा स्क्रैप् दरं प्रभावीरूपेण न्यूनीकर्तुं शक्यते तथा च आउटपुट् वर्धयितुं शक्यते