दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2021-12-27 मूल: क्षेत्र
समये Welding Machine Process - इत्यस्य , उत्पादः वेल्डिंग-ताप-प्रक्रियायाः, धातु-विक्रियायाः, वेल्डिंग-तनावस्य च विकृति-करणस्य च अन्तः गच्छति, यत् रासायनिक-रचना, धातु-संरचनात्मक-संरचना, आकारः, आकारः च परिवर्तनं आनयति, येन वेल्डस्य प्रदर्शनं प्रायः आधार-धातुतः भिन्नं भवति, कदाचित् उपयोगस्य आवश्यकतां पूरयितुं अपि न शक्नोति अनेक सक्रिय धातु या रिफैक्टोरी धातुओं के लिए, विशेष वेल्डिंग विधि, जैसे इलेक्ट्रॉन बीम वेल्डिंग या लेजर वेल्डिंग, उच्च-गुणवत्ता के वेल्डिंग प्राप्त करने के लिए उपयोग किया जाना चादहए। यथा यथा न्यूनानि उपकरणानि आवश्यकानि तथा च उत्तमं वेल्डं कर्तुं सामग्रीं न्यूनं कठिनं भवति, तावत् सामग्रीयाः वेल्डेबिलिटी उत्तमम्; तद्विपरीतम्, जटिल-महान् वेल्डिंग-विधिः, विशेष-वेल्डिंग-सामग्रीः, प्रक्रिया-उपायानां च आवश्यकतायाः आवश्यकता अस्ति, अस्य अर्थः अस्ति यत् एषा सामग्री वेल्डेबिलिटी दुर्बलः अस्ति
यदा वयं उपयुञ्ज्महे तदा . उत्पादानाम् उत्पादनार्थं स्वचालित-वेल्डिंग-निरीक्षण-प्रणाली , अस्माभिः प्रथमं चयनित-सामग्रीणां वेल्डेबिलिटी-मूल्याङ्कनं कर्तव्यं यत् चयनित-संरचनात्मक-सामग्री, वेल्डिंग-सामग्री, वेल्डिंग-विधिः च उपयुक्ताः सन्ति वा इति निर्धारयितुं शक्यते सामग्रीनां वेल्डेबिलिटी-आकलनाय बहवः पद्धतयः सन्ति, प्रत्येकं विधिः केवलं वेल्डेबिलिटी-इत्यस्य कञ्चन पक्षं व्याख्यातुं शक्नोति । अतः वेल्डबिलिटी को पूर्णतया निर्धारित करने के लिए परीक्षणों का संचालन आवश्यक है। परीक्षणविधिः सिमुलेशनप्रकारं प्रयोगप्रकारं च विभक्तुं शक्यते । पूर्वं वेल्डिंग हीटिङ्ग्-शीतलन-लक्षणयोः अनुकरणं करोति; उत्तरार्द्धस्य परीक्षणं वास्तविकवेल्डिंगस्थित्यानुसारं भवति । परीक्षण सामग्री मुख्यतः रासायनिक रचना, धातुविज्ञान संरचना, यांत्रिक गुण, आधार धातु एवं वेल्ड धातु के वेल्डिंग दोषों की उपस्थिति या अनुपस्थिति का पता लगाना है, और वेल्डिंग संयुक्त के कम-तापमान प्रदर्शन, उच्च-तापमान प्रदर्शन, जंग प्रतिरोध एवं क्रैक प्रतिरोध एवं निर्धारण करना है।
1. प्रक्रिया वेल्डबिलिटी का परोक्ष आकलन पद्धति
यतो हि कार्बनस्य प्रभावः सर्वाधिकं स्पष्टः अस्ति, अन्यतत्त्वानां प्रभावः कार्बनस्य प्रभावे परिवर्तयितुं शक्यते, अतः कार्बनसमतुल्यस्य उपयोगः उत्तमवेल्डेबिलिटी इत्यस्य मूल्याङ्कनार्थं भवति
कार्बन इस्पात एवं कम-मिश्रित संरचनात्मक इस्पात का कार्बन समतुल्य गणना सूत्र:
यदा CE<0.4%, तदा इस्पातस्य प्लास्टिकता साधु भवति, कठोरताप्रवृत्तिः स्पष्टा न भवति, वेल्डेबिलिटी च साधु भवति। सामान्य वेल्डिंग तकनीकी परिस्थितियों के तहत, वेल्डेड जोड़ों को दरार नहीं होंगे, परन्तु घन और बड़े भागों के लिए या कम तापमान पर वेल्डिंग के लिए, पूर्वतापन विचार किया जाना चाहिए;
यदा CE 0.4 तः 0.6% पर्यन्तं भवति तदा इस्पातस्य प्लास्टिसिटी न्यूनीभवति, कठोरताप्रवृत्तिः क्रमेण वर्धते, वेल्डेबिलिटी च दुर्बलं भवति । वेल्डिङ्गात् पूर्वं कार्यखण्डं सम्यक् पूर्वं तापनीयं भवति, तथा च शनैः वेल्डिंगस्य अनन्तरं शनैः शीतलं करणीयम् यत् दराराणि न भवेत्;
यदा CE> 0.6%, तदा इस्पातस्य प्लास्टिसिटी दुर्गतिः भवति । कठोरप्रवृत्तिः शीतलताप्रवृत्तिः च बृहत्, वेल्डेबिलिटी च दुर्गतिः भवति । कार्यखण्डं उच्चतरतापमानं प्रति पूर्वं तापनीयं भवति, वेल्डिंग-तनावस्य न्यूनीकरणाय तथा च क्रैकिंग्-निवारणार्थं तान्त्रिक-उपायाः अवश्यं कर्तव्याः, वेल्डिङ्ग-पश्चात् समुचित-ताप-उपचारः करणीयः
गणनापरिणामेन प्राप्तं कार्बनसमतुल्यमूल्यं यथा यथा अधिकं भवति तथा तथा वेल्डेड् इस्पातस्य कठोरप्रवृत्तिः अधिका भवति, तथा च ताप-प्रभावितः क्षेत्रः शीत-दरैक-प्रवणः भवति अतः, यदा CE >0.5%, इस्पातस्य कठोरता सुलभा भवति, तथा च वेल्डिङ्गं पूर्वं तापनीयं भवति यत् क्रैकस् निवारणार्थं , यतः प्लेटस्य स्थूलता तथा CE वर्धते, पूर्वतापमानतापमानं तदनुसारं वर्धते।
2. प्रक्रिया वेल्डबिलिटी का प्रत्यक्ष मूल्यांकन पद्धति
वेल्डिंग क्रैक टेस्ट विधि में, वेल्डेड सन्धि में उत्पन्न दरार गर्म दरार, ठंड दरार, पुनर्गरण दरार, पुनः तापित दरार, तनाव जंग, लैमिनार अश्रु आदि में विभाजित किया जा सकता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
(1) टी-जोइन्ट वेल्डिंग क्रैक परीक्षण विधि। एषा पद्धतिः मुख्यतया कार्बन इस्पातस्य उष्णस्य क्रैक-संवेदनशीलतायाः आकलनाय च उपयुज्यते तथा च न्यून-मिश्रधातु-इस्पात-पूरण-वेल्ड्स्-इत्यस्य आकलनाय भवति । वेल्डिंग-दण्डानां वेल्डिंग-मापदण्डानां च प्रभावं निर्धारयितुं अपि तस्य उपयोगः कर्तुं शक्यते ।
(2) दबाव प्लेट बट वेल्डिंग क्रैक परीक्षण विधि। एषा पद्धतिः मुख्यतया कार्बन इस्पातस्य, न्यूनमिश्रधातु इस्पातस्य, ऑस्टेनटिक स्टेनलेस स्टेनलेस स्टील इलेक्ट्रोड्स् तथा वेल्ड्स् इत्येतयोः उष्णकराकसंवेदनशीलतायाः आकलनाय उपयुज्यते इदं Fisco परीक्षणयन्त्रे परीक्षणखण्डं संस्थाप्य, ग्रोव-अन्तरस्य आकारस्य समायोजनं कृत्वा क्रैक-जनन-उपरि महत् प्रभावः भवति अन्तरालस्य वृद्ध्या सह, क्रैक-संवेदनशीलता यथा यथा अधिका भवति तथा तथा अधिकं क्रैक-संवेदनशीलता।
(3) कठोर बट संयुक्त क्रैक परीक्षण विधि। वेल्ड्-क्षेत्रे उष्ण-दरार-शीत-दरार-मापनार्थं मुख्यतया एषा पद्धतिः उपयुज्यते । ताप-प्रभावित-क्षेत्रे शीत-दराः अपि मापनं कर्तुं शक्नोति । तले प्लेट पर, परीक्षण वेल्ड को परीक्षण के दौरान वास्तविक निर्माण वेल्डिंग पैरामीटर के अनुसार परीक्षण वेल्ड लागू किया जाता है। अस्य मुख्यतया विद्युत्कोशवेल्डिङ्गस्य कृते अस्य उपयोगः भवति । परीक्षणखण्डस्य वेल्डेड् करणस्य अनन्तरं 24 घण्टां यावत् कक्षतापमाने स्थापितं भवति । दराराणां कृते क्रैक-अ-क्रैक्-योः कृते सामान्यतया मूल्याङ्कनं भवति, तथा च प्रत्येकं स्थितिं द्वौ परीक्षण-खण्डौ वेल्ड्-कृतौ भवतः ।
वेल्डिङ्गविषये अधिकप्रश्नानां वा धातुसामग्रीणां तापचिकित्सायाः कृते Laser Welding Pipe Production Line , विशेषतः स्टेनलेस स्टील वेल्डेड पाइप्स के बारे में प्रश्न, कृपया सम्पर्क करें हङ्गाओ टेक् (सेको मशीनरी) । परामर्शार्थं अस्माकं क्षेत्रे २० वर्षाणाम् अधिकः अनुभवः अस्ति । औद्योगिक स्टेनलेस स्टील वेल्डेड पाइप विनिर्माण उपकरण वेल्डिंग ट्यूब उत्पादन रेखा . अनेकाः विकासाः एकीकरणानि च, अस्माकं उत्पादनपङ्क्तिः सम्प्रति चीनदेशे एकमात्रं उपकरणं अस्ति यत् सर्वाणि प्रक्रियाः ऑनलाइन पूर्णं कर्तुं शक्नोति, यत्र: वेल्डिंग, आन्तरिकवेल्ड समतलीकरणं, ऑनलाइन उज्ज्वलं ठोस समाधानम्, पालिशिंगम् इत्यादीनां निर्माणं भवति चेत् यदि भवतां समीपे वेल्डेड् पाइप विनिर्माण उपकरणस्य विषये किमपि प्रश्नं भवति तर्हि कृपया अस्मान् सम्पर्कयितुं मुक्तं भवन्तु। वयं भवन्तं व्यापकं विश्वसनीयं च समाधानं प्रदास्यामः!