दृश्य: 0 लेखक: केविन प्रकाशन समय: 2024-08-16 मूल: क्षेत्र
स्टेनलेस स्टील पाइपस्य ताप-उपचार-प्रक्रियायाः विषये बहवः देशाः रक्षात्मक-वातावरणैः सह उज्ज्वल-सतत्य-ताप-उपचार-भट्टी-प्रयोगं कर्तुं रोचन्ते
स्टेनलेस स्टील पाइप उत्पादनस्य प्रक्रियायां ताप-उपचारः तथा च अन्तिम-उत्पाद-पाइप-ताप-उपचारस्य प्रक्रियायां, पर्यावरणस्य आक्सीजनस्य अभावस्य कारणतः, येन सम्पूर्णः स्टेनलेस स्टील-पाइप्-पृष्ठः दर्पणरूपेण उज्ज्वलः भवति, तदनन्तरं पिचन-प्रक्रियाम् अनुकूलितं करोति स्टेनलेस स्टील पाइप उत्पादनस्य प्रक्रिया सरलीकृता भवति, पाइपस्य उत्पादनस्य पर्यावरणप्रदूषणं न्यूनीकरोति, इस्पातपाइपस्य अन्तिमगुणवत्तायाः उन्नतिः च भवति
उज्ज्वल निरन्तर भट्ट्टी मूलतः तीन प्रकारों में विभाजित किया जाता है:
(1) रोलर नीचे उज्ज्वल हीट उपचार भट्टी, यह भट्टी प्रकार बड़े विनिर्देशों के लिए उपयुक्त है, इस्पात पाइप ताप उपचार के बड़े परिमाण, घण्टे के आउटपुट 1.0 टन से अधिक होता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . ये रक्षात्मकवायुः उपयोक्तुं शक्यन्ते, ते उच्चशुद्धताजलवायुः, अमोनियाविघटनं इत्यादयः रक्षात्मकवायुः सन्ति । इस्पातनलिकानां द्रुततरशीतलीकरणार्थं संवहनशीतलनप्रणाल्या सह सुसज्जितुं शक्यते ।
(2) मेश बेल्ट प्रकार उज्ज्वल हीट उपचार भट्टान, यह भट्टी प्रकार छोटे व्यास के पतली-भित्ति परिशुद्धता स्टील पाइप के लिए उपयुक्त है, घण्टे का उत्पादन लगभग 0.3-1.0 टन होता है, उपचार स्टील पाइप की लंबाई 40 मीटर तक हो सकती है, और कैबिलेरी की रोल में भी संसाधित किया जा सकता है।
(3) मफल प्रकार उज्ज्वल हीट उपचार भट्टी, एक निरन्तर रैक पर स्थापित इस्पात पाइप, मफल ट्यूब तापन में चलते हुए, उच्च-गुणवत्ता वाला छोटे व्यास के छेद-भित्ति पाई-दीप स्टील पाइप पाइप को कम लागत पर उपचार कर सकते हैं, लगभग 0.3 टन या अधिक होने वाली होने वाली आउटपुट, लगभग 0.3 टन या अधिक
अधुना Hangao अधिककुशलस्य, अधिकव्यापकप्रयोगस्य विद्युत्चुम्बकीयप्रेरणस्य प्रकारस्य उज्ज्वल-एनलिंग-भट्टी-प्रयोगस्य अधिक-वकालतम् करोति। प्रेरणतापनस्य उपयोगः विविधक्षेत्रेषु अधिकाधिकं प्रयुक्तः भवति, तथा च उपयोगस्य आवृत्तिः उच्चतरं उच्चतरं च भवति, अतः भवन्तः जानन्ति वा यत् किं किं लाभाः, दोषाः च सन्ति?
1. कार्यखण्डस्य समग्ररूपेण तापनस्य आवश्यकता नास्ति, तथा च स्थानीयतया चयनात्मकरूपेण तापयितुं शक्यते, अतः शक्ति उपभोगः न्यूनः भवति तथा च कार्यखण्डविकृतिः लघुः भवति।
2. तापनवेगः द्रुतगतिः भवति, यत् कार्यखण्डं अपेक्षितं तापमानं अत्यल्पसमये एव प्राप्तुं शक्नोति, 1 सेकण्डस्य अन्तः अपि। एवं च कार्यखण्डस्य पृष्ठीय-आक्सीकरणम्, विकार्ब्युराइजेशनं च लघुतरम् अस्ति, अधिकांश-कार्य-खण्डेषु गैस-संरक्षणस्य आवश्यकता नास्ति
3. यथा आवश्यकतानुसारं उपकरणानां कार्यावृत्तिः शक्तिः च समायोजयित्वा पृष्ठीयकठोरीकरणस्तरं नियन्त्रयितुं शक्यते। एवं कठोरस्तरस्य मार्टेन्सिटिकसंरचना सूक्ष्मतरा भवति, कठोरता, बलं, कठोरता च अधिका भवति ।
4. प्रेरकतापनद्वारा ताप-उपचारस्य अनन्तरं कार्यखण्डस्य पृष्ठभागे कठिन-स्तरस्य अधः स्थूलतर-नलिका-क्षेत्रं भवति, तथा च एकः उत्तमः संपीडन-आन्तरिक-तनावः भवति, यत् कार्य-खण्डस्य श्रान्त-प्रतिरोधं भङ्ग-क्षमतां च उच्चतरं करोति
5. तापनसाधनं उत्पादनपङ्क्तौ स्थापयितुं सुलभं भवति, यंत्रीकरणं स्वचालनं च सुलभं, प्रबन्धनं सुलभं, परिवहनं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति, जनशक्तिं रक्षितुं शक्नोति, उत्पादनदक्षतां सुधरति।
6. सुलभः उपयोगः, सुलभः कार्यं कर्तुं, कदापि उद्घाटयितुं वा स्थगितुं वा शक्यते। पूर्वतापनं च विना।
7. इदं हस्तचलितरूपेण, अर्धस्वचालितं, पूर्णतया स्वचालितं च कर्तुं शक्यते; दीर्घकालं यावत् तस्य निरन्तरं कार्यं कर्तुं शक्यते, तत्क्षणमेव तस्य उपयोगः कर्तुं शक्यते । विद्युत्प्रदायस्य न्यूनमूल्यकाले उपकरणानां उपयोगाय इदं अनुकूलम् अस्ति ।
8. उच्च शक्ति उपयोग, पर्यावरण संरक्षण एवं ऊर्जा बचत, सुरक्षित एवं विश्वसनीय।
तस्मिन् एव काले तस्य केचन दोषाः अपि सन्ति । यथा, उपकरणं अधिकं जटिलं भवति, एकस्य निवेशस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, प्रेरणभागाः (आयुक्ताः वलयः) विनिमयक्षमतायां अनुकूलतायाश्च दुर्बलाः सन्ति, तथा च केषुचित् जटिलाकारयोः अनुप्रयोगाय उपयुक्ताः न भवन्ति परन्तु तस्य व्यापकसूचकाङ्कः उत्तमः अस्ति, लाभाः स्पष्टतया दोषाणां अपेक्षया अधिकाः सन्ति। अतः, प्रेरण तापन वर्तमान में धातु प्रसंस्करण की मुख्य प्रक्रिया है।