दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2021-12-27 मूल: क्षेत्र
गतवारं धातुवेल्डिङ्गस्य कार्यक्षमतां प्रभावितं कुर्वन्ति ४ कारकाः सन्ति, यत्र भौतिककारकाः अपि सन्ति । अद्य, अन्येषां त्रयाणां कारकानाम् अवलोकनं कुर्मः।
2. प्रक्रिया कारक .
प्रक्रिया कारक वेल्डिंग विधि, वेल्डिंग प्रक्रिया पैरामीटर, वेल्डिंग अनुक्रम, पूर्वतापन, उत्तर-तापन, उत्तर-वेल्डिंग गरम उपचार के साथ वेल्डिंग विधि, वेल्डिंग प्रक्रिया पैरामीटर प्रयुक्ता वेल्डिंग-विधिः स्वचालित-वेल्डिंग-निरीक्षण-प्रणाल्याः वेल्डेबिलिटी-उपरि महतीं प्रभावं करोति, यत् मुख्यतया ताप-स्रोतस्य लक्षणेषु, संरक्षण-स्थितिषु च प्रकटितं भवति
भिन्न-भिन्न वेल्डिंग-विधिः शक्ति-ऊर्जा-घनत्वस्य, अधिकतम-तापन-तापमानस्य च दृष्ट्या बहु भिन्न-ताप-स्रोतः भवति । भिन्न-भिन्न ताप स्रोतों के तहत धातुओं वेल्डिंग भिन्न वेल्डिंग प्रदर्शन दिखाएंगे। उदाहरणार्थं, विद्युत्लेसलेग-वेल्डिङ्गस्य शक्तिः अतीव उच्चा अस्ति, परन्तु ऊर्जा-घनत्वं बहु न्यूनम् अस्ति, अधिकतमं तापन-तापमानं अधिकं न भवति, वेल्डिङ्ग-काले तापनं मन्दं भवति, उच्च-तापमानस्य निवास-समयः दीर्घः भवति, यः ताप-प्रभावितः क्षेत्र-धान्य-मलः भवति तथा च प्रभाव-कठोरता महत्त्वपूर्णतया न्यूनीभवति तस्य सामान्यीकरणं करणीयम्। विशोधयतु। विपरीत, इलेक्ट्रॉन बीम वेल्डिंग एवं लेजर वेल्डिंग जैसे पद्धतियों को कम शक्ति होती है, परन्तु उच्च ऊर्जा घनत्व एवं तीव्रताप हीटिंग होती है। उच्चतापमानस्य समयः लघुः भवति, ताप-प्रभावितः क्षेत्रः अतीव संकीर्णः अस्ति, धान्यवृद्धेः संकटः नास्ति ।
वेल्डिंग प्रक्रिया मापदण्डों को समायोजित, पूर्व हीटिंग, हीटिंग, बहुस्तरीय वेल्डिंग लें और वेल्डिंग थर्मल चक्र को समायोजित और नियंत्रित करने के लिए अन्तरस्तरीय तापमान एवं अन्य प्रक्रिया मापों को नियंत्रित करें, इसे धातु की वेल्डरबिलिटी को बदलते हैं। यदि वेल्डिंग अथवा ताप-उपचारस्य पूर्वं वेल्डिङ्ग-पश्चात् पूर्वं तापनं यथा उपायाः गृहीताः सन्ति, तर्हि क्रैक-दोषान्, समागम-प्रदर्शन-आवश्यकतानि च विना वेल्डेड्-सन्धि-प्राप्तिः पूर्णतया सम्भवति
यदि भवान् उज्ज्वलं स्टेनलेस स्टील औद्योगिक पाइप्स् कर्तुम् इच्छति तर्हि वेल्ड हीट् उपचारः अधिकं अनुशंसितः अस्ति। यतः इस्पातस्य निर्माणात् पूर्वं ताप-उपचारः कृतः अस्ति चेदपि, पदार्थस्य तनावः अद्यापि मोचन-निर्माण-श्रृङ्खलायाः अनन्तरं वर्धते । परन्तु वेल्डिंग के बाद ऑन-लाइन गरम उपचार न केवल वायुतंगता एवं कवचिंग गैस वातावरण को सुनिश्चित कर सकता है, अपितु वेल्ड की गुणवत्ता को सुधार करता है और सामग्री की मृदुता को बढ़ाता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . यदि सामग्री ताप उपचारः तुल्यकालिकरूपेण अधिकः भवति तर्हि भवन्तः विचारयितुं शक्नुवन्ति Hangao Tech (सेको मशीनरी) गर्मी संरक्षण प्रकार उज्ज्वल एननीलिंग मशीन प्रेरण तापन . अस्य साधारण-एनीलिंग्-अपेक्षया अधिकं ताप-संरक्षणक्षेत्रं भवति, यत् धातु-नद्याः तन्य-प्रतिरोधं च उत्तमं दातुं शक्नोति ।
3. संरचनात्मक कारक .
मुख्यतः वेल्डेड संरचना एवं वेल्डेड जोड़ों के डिजाइन रूप को संदर्भित करता है, जैसे संरचनात्मक आकार, आकार, मोटाई, जोड़ने वाला रूप, वेल्ड लेआउट और क्रॉस-सेक्शनल आकार आदि के प्रभाव के प्रभाव जैसे कि वेल्डबिलिटी पर। तस्य प्रभावः मुख्यतया तापसञ्चालने बलस्य अवस्थायां च प्रकटितः भवति । विभिन्न प्लेट मोटाई, विभिन्न सन्धि रूप या खाली आकृतियों में विभिन्न ताप हस्तांतरण गति दिशा तथा ताप हस्तांतरण गति होती है, जो गलन पूल के स्फटिकीकरण दिशा एवं कण वृद्धि को प्रभावित करेगी। संरचनायाः स्विचः, प्लेटस्य स्थूलता, वेल्डिंग-सीमस्य विन्यासः च, सन्धिस्य कठोरता, संयमं च निर्धारयति, सन्धिस्य तनावस्थितिं च प्रभावितं करोति दुर्बलस्फटिकरूपविज्ञानं, गम्भीरः तनावसान्द्रता, अत्यधिकवेल्डिंग-तनावः च वेल्डिंग-दरारस्य निर्माणार्थं मूलभूत-स्थितयः सन्ति परिकल्पने, संयुक्तकठोरता न्यूनीकर्तुं, क्रॉसवेल्ड्स् न्यूनीकर्तुं, तथा च विविधकारकाणां न्यूनीकरणं यत् तनावसान्द्रतां जनयति, वेल्डेबिलिटी सुधारयितुम् महत्त्वपूर्णाः उपायाः सन्ति
4. उपयोगस्य शर्ताः .
सेवा के दौरान वेल्डेड संरचना के कार्य तापमान, भार की स्थिति एवं कार्य माध्यम को संदर्भित करता है। इन कार्य वातावरण एवं प्रचालन स्थिति वेल्डेड संरचना की आवश्यकता होती है कि तदनुरूप प्रदर्शन होती है। यथा, न्यूनतापमानेषु कार्यं कुर्वन्तः वेल्डेड् संरचनानि भंगुरभङ्गप्रतिरोधः भवितुमर्हति; उच्चतापमानेषु कार्यं कुर्वतां संरचनानां सर्पप्रतिरोधः भवितुमर्हति; पर्यायी भार के तहत कार्य करते हैं जो संरचनाएं अच्छा क्लान्ति प्रतिरोध होता है; अम्ल, क्षार या लवण माध्यम में कार्य वेल्डेड कंटेनर को उच्च जंग प्रतिरोध होना चाहिए। संक्षेपेण, उपयोगस्य परिस्थितिः, वेल्डेड्-सन्धिषु गुणवत्ता-आवश्यकतानां अधिका आवश्यकता भवति, तथा च सामग्रीनां वेल्डेबिलिटी सुनिश्चित्य यथा न्यूना सम्भावना भवति